Original

बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम् ।त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह ॥ १२७ ॥

Segmented

बुद्ध्या त्वम् उशनाः साक्षाद् बले तु अधिकृताः वयम् त्वद्-मन्त्र-बल-युक्तः हि विन्देत जयम् एव ह

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
उशनाः उशनस् pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
बले बल pos=n,g=n,c=7,n=s
तु तु pos=i
अधिकृताः अधिकृ pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
त्वद् त्वद् pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
बल बल pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
जयम् जय pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i