Original

ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च ।अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥ १२५ ॥

Segmented

ईश्वरो मे भवान् अस्तु शरीरस्य गृहस्य च अर्थानाम् च एव सर्वेषाम् अनुशास्ता च मे भव

Analysis

Word Lemma Parse
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
शरीरस्य शरीर pos=n,g=n,c=6,n=s
गृहस्य गृह pos=n,g=n,c=6,n=s
pos=i
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अनुशास्ता अनुशास्तृ pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot