Original

अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् ।जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥ १२४ ॥

Segmented

अहम् च पूजयिष्ये त्वाम् स मित्र-गण-बान्धवम् जीवितस्य प्रदातारम् कृतज्ञः को न पूजयेत्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
पूजयिष्ये पूजय् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
मित्र मित्र pos=n,comp=y
गण गण pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
प्रदातारम् प्रदातृ pos=n,g=m,c=2,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin