Original

यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः ।सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥ १२३ ॥

Segmented

यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः सर्वे त्वाम् पूजयिष्यन्ति शिष्या गुरुम् इव प्रियम्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
मित्राणि मित्र pos=n,g=n,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
पूजयिष्यन्ति पूजय् pos=v,p=3,n=p,l=lrt
शिष्या शिष्य pos=n,g=m,c=1,n=p
गुरुम् गुरु pos=n,g=m,c=2,n=s
इव इव pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s