Original

तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे ।स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥ १२२ ॥

Segmented

तत् कृतो ऽहम् त्वया मित्रम् सामर्थ्याद् आत्मनः सखे स माम् मित्र-त्वम् आपन्नम् उपभोक्तुम् त्वम् अर्हसि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
सामर्थ्याद् सामर्थ्य pos=n,g=n,c=5,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सखे सखि pos=n,g=,c=8,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
मित्र मित्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
उपभोक्तुम् उपभुज् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat