Original

कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति ।न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ॥ १२१ ॥

Segmented

कृत्वा हि पूर्वम् मित्राणि यः पश्चात् न अनुतिष्ठति न स मित्राणि लभते कृच्छ्रासु आपत्सु दुर्मतिः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
हि हि pos=i
पूर्वम् पूर्वम् pos=i
मित्राणि मित्र pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
pos=i
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
लभते लभ् pos=v,p=3,n=s,l=lat
कृच्छ्रासु कृच्छ्र pos=a,g=f,c=7,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s