Original

भीष्म उवाच ।त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः ।शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥ १२ ॥

Segmented

भीष्म उवाच त्वद्-युक्तः ऽयम् अनुप्रश्नो युधिष्ठिर गुण-उदयः शृणु मे पुत्र कार्त्स्न्येन गुह्यम् आपत्सु भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वद् त्वद् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्रश्नो अनुप्रश्न pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
गुण गुण pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
आपत्सु आपद् pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s