Original

अकृत्वा संविदं कांचित्सहसाहमुपप्लुतः ।कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे ॥ ११९ ॥

Segmented

अकृत्वा संविदम् कांचित् सहसा अहम् उपप्लुतः कृतज्ञम् कृत-कल्याणम् कच्चित् माम् न अभिशङ्कसे

Analysis

Word Lemma Parse
अकृत्वा अकृत्वा pos=i
संविदम् संविद् pos=n,g=f,c=2,n=s
कांचित् कश्चित् pos=n,g=f,c=2,n=s
सहसा सहसा pos=i
अहम् मद् pos=n,g=,c=1,n=s
उपप्लुतः उपप्लु pos=va,g=m,c=1,n=s,f=part
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
कल्याणम् कल्याण pos=n,g=m,c=2,n=s
कच्चित् कच्चित् pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिशङ्कसे अभिशङ्क् pos=v,p=2,n=s,l=lat