Original

ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् ।बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥ ११८ ॥

Segmented

ततस् तस्मात् भयात् मुक्तः दुर्लभम् प्राप्य जीवितम् बिल-स्थम् पादप-अग्र-स्थः पलितम् लोमशो ऽब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
बिल बिल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पादप पादप pos=n,comp=y
अग्र अग्र pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पलितम् पलित pos=n,g=m,c=2,n=s
लोमशो लोमश pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan