Original

उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः ।विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत् ।जगाम च स्वभवनं चण्डालो भरतर्षभ ॥ ११७ ॥

Segmented

उन्माथम् अपि अथ आदाय चण्डालो वीक्ष्य सर्वशः विहत-आशः क्षणेन अथ तस्माद् देशाद् अपाक्रमत् जगाम च स्व-भवनम् चण्डालो भरत-ऋषभ

Analysis

Word Lemma Parse
उन्माथम् उन्माथ pos=n,g=m,c=2,n=s
अपि अपि pos=i
अथ अथ pos=i
आदाय आदा pos=vi
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
वीक्ष्य वीक्ष् pos=vi
सर्वशः सर्वशस् pos=i
विहत विहन् pos=va,comp=y,f=part
आशः आशा pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
अथ अथ pos=i
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अपाक्रमत् अपक्रम् pos=v,p=3,n=s,l=lun
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
स्व स्व pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s