Original

स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा ।बिलं विवेश पलितः शाखां भेजे च लोमशः ॥ ११६ ॥

Segmented

स च तस्माद् भयात् मुक्तः मुक्तो घोरेण शत्रुणा बिलम् विवेश पलितः शाखाम् भेजे च लोमशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
घोरेण घोर pos=a,g=m,c=3,n=s
शत्रुणा शत्रु pos=n,g=m,c=3,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
पलितः पलित pos=n,g=m,c=1,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
भेजे भज् pos=v,p=3,n=s,l=lit
pos=i
लोमशः लोमश pos=n,g=m,c=1,n=s