Original

ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः ।विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् ॥ ११५ ॥

Segmented

विप्रमुक्तो ऽथ मार्जारः तम् एव अभ्यपतत् द्रुमम्

Analysis

Word Lemma Parse
विप्रमुक्तो विप्रमुच् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
मार्जारः मार्जार pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
द्रुमम् द्रुम pos=n,g=m,c=2,n=s