Original

कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ ।उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम् ॥ ११४ ॥

Segmented

कार्य-अर्थम् कृत-संधी तौ दृष्ट्वा मार्जार-मूषकौ उलूक-नकुलौ तूर्णम् जग्मतुः स्वम् स्वम् आलयम्

Analysis

Word Lemma Parse
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
संधी संधि pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
मार्जार मार्जार pos=n,comp=y
मूषकौ मूषक pos=n,g=m,c=2,n=d
उलूक उलूक pos=n,comp=y
नकुलौ नकुल pos=n,g=m,c=1,n=d
तूर्णम् तूर्णम् pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s