Original

बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ ।अशक्यौ सुनयात्तस्मात्संप्रधर्षयितुं बलात् ॥ ११३ ॥

Segmented

बलिनौ मतिमन्तौ च संघातम् च अपि उपागतौ अशक्यौ सु नयतः तस्मात् सम्प्रधर्षयितुम् बलात्

Analysis

Word Lemma Parse
बलिनौ बलिन् pos=a,g=m,c=1,n=d
मतिमन्तौ मतिमत् pos=a,g=m,c=1,n=d
pos=i
संघातम् संघात pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
उपागतौ उपागम् pos=va,g=m,c=1,n=d,f=part
अशक्यौ अशक्य pos=a,g=m,c=1,n=d
सु सु pos=i
नयतः नय pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
सम्प्रधर्षयितुम् सम्प्रधर्षय् pos=vi
बलात् बल pos=n,g=n,c=5,n=s