Original

अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम् ।क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा ॥ ११२ ॥

Segmented

अथ च अपि सु संत्रस्तौ तम् दृष्ट्वा घोर-दर्शनम् क्षणेन नकुल-उलूकौ नैराश्यम् जग्मतुः तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
pos=i
अपि अपि pos=i
सु सु pos=i
संत्रस्तौ संत्रस् pos=va,g=m,c=1,n=d,f=part
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
नकुल नकुल pos=n,comp=y
उलूकौ उलूक pos=n,g=m,c=1,n=d
नैराश्यम् नैराश्य pos=n,g=n,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
तदा तदा pos=i