Original

तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः ।उवाच पलितं भीतः किमिदानीं करिष्यसि ॥ १११ ॥

Segmented

तम् दृष्ट्वा यम-दूत-आभम् मार्जारः त्रस्-चेतनः उवाच पलितम् भीतः किम् इदानीम् करिष्यसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
यम यम pos=n,comp=y
दूत दूत pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
मार्जारः मार्जार pos=n,g=m,c=1,n=s
त्रस् त्रस् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पलितम् पलित pos=n,g=m,c=2,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
इदानीम् इदानीम् pos=i
करिष्यसि कृ pos=v,p=2,n=s,l=lrt