Original

शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः ।परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥ ११० ॥

Segmented

शङ्कु-कर्णः महा-वक्त्रः पलितो घोर-दर्शनः परिघो नाम चण्डालः शस्त्र-पाणिः अदृश्यत

Analysis

Word Lemma Parse
शङ्कु शङ्कु pos=n,comp=y
कर्णः कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
पलितो पलित pos=a,g=m,c=1,n=s
घोर घोर pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
परिघो परिघ pos=n,g=m,c=1,n=s
नाम नाम pos=i
चण्डालः चण्डाल pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan