Original

ततः प्रभातसमये विकृतः कृष्णपिङ्गलः ।स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः ॥ १०९ ॥

Segmented

ततः प्रभात-समये विकृतः कृष्ण-पिङ्गलः स्थूल-स्फिच् विकचो रूक्षः श्व-चक्र-परिवारितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
विकृतः विकृ pos=va,g=m,c=1,n=s,f=part
कृष्ण कृष्ण pos=a,comp=y
पिङ्गलः पिङ्गल pos=a,g=m,c=1,n=s
स्थूल स्थूल pos=a,comp=y
स्फिच् स्फिच् pos=n,g=m,c=1,n=s
विकचो विकच pos=a,g=m,c=1,n=s
रूक्षः रूक्ष pos=a,g=m,c=1,n=s
श्व श्वन् pos=n,comp=y
चक्र चक्र pos=n,comp=y
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part