Original

तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः ।क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम् ॥ १०८ ॥

Segmented

तयोः संवदतोः एवम् तथा एव आपन्नयोः द्वयोः क्षयम् जगाम सा रात्रिः लोमशम् च आविशत् भयम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
तथा तथा pos=i
एव एव pos=i
आपन्नयोः आपद् pos=va,g=m,c=6,n=d,f=part
द्वयोः द्वि pos=n,g=m,c=6,n=d
क्षयम् क्षय pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
लोमशम् लोमश pos=n,g=m,c=2,n=s
pos=i
आविशत् आविश् pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=1,n=s