Original

छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः ।छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश ॥ १०७ ॥

Segmented

छिन्नम् तु तन्तु-बाहुल्यम् तन्तुः एको ऽवशेषितः छेत्स्यामि अहम् तद् अपि आशु निर्वृतो भव लोमश

Analysis

Word Lemma Parse
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तन्तु तन्तु pos=n,comp=y
बाहुल्यम् बाहुल्य pos=n,g=n,c=1,n=s
तन्तुः तन्तु pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽवशेषितः अवशेषय् pos=va,g=m,c=1,n=s,f=part
छेत्स्यामि छिद् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
आशु आशु pos=i
निर्वृतो निर्वृत pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
लोमश लोमश pos=n,g=m,c=8,n=s