Original

तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः ।मम न ग्रहणे शक्तः पलायनपरायणः ॥ १०६ ॥

Segmented

तस्मिन् काले ऽपि च भवान् दिवाकीर्ति-भय-अन्वितः मम न ग्रहणे शक्तः पलायन-परायणः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
दिवाकीर्ति दिवाकीर्ति pos=n,comp=y
भय भय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
पलायन पलायन pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s