Original

न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते ।तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १०५ ॥

Segmented

न हि कश्चित् कृते कार्ये कर्तारम् समवेक्षते तस्मात् सर्वाणि कार्याणि स अवशेषानि कारयेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
कार्ये कार्य pos=n,g=n,c=7,n=s
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
समवेक्षते समवेक्ष् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कार्याणि कार्य pos=n,g=n,c=2,n=p
pos=i
अवशेषानि अवशेष pos=n,g=n,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin