Original

न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत् ।अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव ॥ १०४ ॥

Segmented

न कश्चित् कस्यचिद् मित्रम् न कश्चित् कस्यचित् सुहृत् अर्थैः अर्था निबध्यन्ते गजैः वन-गजाः इव

Analysis

Word Lemma Parse
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
अर्थैः अर्थ pos=n,g=m,c=3,n=p
अर्था अर्थ pos=n,g=m,c=1,n=p
निबध्यन्ते निबन्ध् pos=v,p=3,n=p,l=lat
गजैः गज pos=n,g=m,c=3,n=p
वन वन pos=n,comp=y
गजाः गज pos=n,g=m,c=1,n=p
इव इव pos=i