Original

कृत्वा बलवता संधिमात्मानं यो न रक्षति ।अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते ॥ १०३ ॥

Segmented

कृत्वा बलवता संधिम् आत्मानम् यो न रक्षति अपथ्यम् इव तद् भुक्तम् तस्य अनर्थाय कल्पते

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
बलवता बलवत् pos=a,g=m,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
अपथ्यम् अपथ्य pos=a,g=n,c=1,n=s
इव इव pos=i
तद् तद् pos=n,g=n,c=1,n=s
भुक्तम् भुक्त pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat