Original

तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसंमतः ।उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा ॥ १०० ॥

Segmented

तम् एवंवादिनम् प्राज्ञः शास्त्र-विद् बुद्धि-संमतः उवाच इदम् वचः श्रेष्ठम् मार्जारम् मूषकः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
मार्जारम् मार्जार pos=n,g=m,c=2,n=s
मूषकः मूषक pos=n,g=m,c=1,n=s
तदा तदा pos=i