Original

एतद्वै सर्वकृत्यानां परं कृत्यं परंतप ।नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः ॥ १० ॥

Segmented

एतद् वै सर्व-कृत्यानाम् परम् कृत्यम् परंतप न एतस्य कश्चिद् वक्ता अस्ति श्रोता च अपि सु दुर्लभः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
सर्व सर्व pos=n,comp=y
कृत्यानाम् कृत्य pos=n,g=n,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
pos=i
एतस्य एतद् pos=n,g=n,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वक्ता वक्तृ pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s