Original

युधिष्ठिर उवाच ।सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ ।अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥ १ ॥

Segmented

युधिष्ठिर उवाच सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरत-ऋषभ अनागता तथा उत्पन्ना दीर्घसूत्रा विनाशिनी

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वत्र सर्वत्र pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अनागता अनागत pos=a,g=f,c=1,n=s
तथा तथा pos=i
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
दीर्घसूत्रा दीर्घसूत्र pos=a,g=f,c=1,n=s
विनाशिनी विनाशिन् pos=a,g=f,c=1,n=s