Original

अथ संप्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् ।प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते ॥ ९ ॥

Segmented

अथ सम्प्रतिपत्ति-ज्ञः प्राब्रवीद् दीर्घदर्शिनम् प्राप्ते काले न मे किंचिद् न्यायात् परिहास्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
सम्प्रतिपत्ति सम्प्रतिपत्ति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्राब्रवीद् प्रब्रू pos=v,p=3,n=s,l=lan
दीर्घदर्शिनम् दीर्घदर्शिन् pos=a,g=m,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
न्यायात् न्याय pos=n,g=m,c=5,n=s
परिहास्यते परिहा pos=v,p=3,n=s,l=lrt