Original

दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते ।न तु कार्या त्वरा यावदिति मे निश्चिता मतिः ॥ ८ ॥

Segmented

दीर्घसूत्रः तु यः तत्र सो ऽब्रवीत् सम्यग् उच्यते न तु कार्या त्वरा यावद् इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
दीर्घसूत्रः दीर्घसूत्र pos=a,g=m,c=1,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सम्यग् सम्यक् pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
त्वरा त्वरा pos=n,g=f,c=1,n=s
यावद् यावत् pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s