Original

अनागतमनर्थं हि सुनयैर्यः प्रबाधते ।न स संशयमाप्नोति रोचतां वां व्रजामहे ॥ ७ ॥

Segmented

अनागतम् अनर्थम् हि सु नयैः यः प्रबाधते न स संशयम् आप्नोति रोचताम् वाम् व्रजामहे

Analysis

Word Lemma Parse
अनागतम् अनागत pos=a,g=m,c=2,n=s
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
सु सु pos=i
नयैः नय pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
रोचताम् रुच् pos=v,p=3,n=s,l=lot
वाम् त्वद् pos=n,g=,c=2,n=d
व्रजामहे व्रज् pos=v,p=1,n=p,l=lat