Original

प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे ।अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥ ५ ॥

Segmented

प्रक्षीयमाणम् तम् बुद्ध्वा जल-स्थायम् भय-आगमे अब्रवीद् दीर्घदर्शी तु तौ उभौ सुहृदौ तदा

Analysis

Word Lemma Parse
प्रक्षीयमाणम् प्रक्षि pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
बुद्ध्वा बुध् pos=vi
जल जल pos=n,comp=y
स्थायम् स्थाय pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दीर्घदर्शी दीर्घदर्शिन् pos=a,g=m,c=1,n=s
तु तु pos=i
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
सुहृदौ सुहृद् pos=n,g=m,c=2,n=d
तदा तदा pos=i