Original

अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः ।दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥ ३ ॥

Segmented

अत्र एकः प्राप्त-काल-ज्ञः दीर्घदर्शी तथा अपरः दीर्घसूत्रः च तत्र एकः त्रयाणाम् जलचारिणाम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एकः एक pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
दीर्घदर्शी दीर्घदर्शिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
दीर्घसूत्रः दीर्घसूत्र pos=a,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
एकः एक pos=n,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
जलचारिणाम् जलचारिन् pos=n,g=m,c=6,n=p