Original

परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत् ।देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् ॥ २३ ॥

Segmented

परीक्ष्यकारी युक्तः तु सम्यक् समुपपादयेत् देश-कालौ अभिप्रेतौ ताभ्याम् फलम् अवाप्नुयात्

Analysis

Word Lemma Parse
परीक्ष्यकारी परीक्ष्यकारिन् pos=a,g=m,c=1,n=s
युक्तः युक्त pos=a,g=m,c=1,n=s
तु तु pos=i
सम्यक् सम्यक् pos=i
समुपपादयेत् समुपपादय् pos=v,p=3,n=s,l=vidhilin
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
अभिप्रेतौ अभिप्रे pos=va,g=m,c=2,n=d,f=part
ताभ्याम् तद् pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin