Original

एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् ॥ २२ ॥

Segmented

एतौ धर्म-अर्थ-शास्त्रेषु मोक्ष-शास्त्रेषु च ऋषिभिः प्रधानौ इति निर्दिष्टौ काम-ईश-अभिमतौ नृणाम्

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
मोक्ष मोक्ष pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
प्रधानौ प्रधान pos=a,g=m,c=1,n=d
इति इति pos=i
निर्दिष्टौ निर्दिश् pos=va,g=m,c=1,n=d,f=part
काम काम pos=n,comp=y
ईश ईश pos=n,comp=y
अभिमतौ अभिमन् pos=va,g=m,c=1,n=d,f=part
नृणाम् नृ pos=n,g=,c=6,n=p