Original

पृथिवी देश इत्युक्तः कालः स च न दृश्यते ।अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा ॥ २१ ॥

Segmented

पृथिवी देश इति उक्तवान् कालः स च न दृश्यते अभिप्रेत-अर्थ-सिद्धि-अर्थम् न्यायतो यत् च तत् तथा

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
देश देश pos=n,g=m,c=1,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
अभिप्रेत अभिप्रे pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
न्यायतो न्याय pos=n,g=m,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i