Original

कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः ।पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च ॥ २० ॥

Segmented

कलाः काष्ठा मुहूर्ताः च दिना नाड्यः क्षणा लवाः पक्षा मासाः च ऋतवः तुल्याः संवत्सराणि च

Analysis

Word Lemma Parse
कलाः कला pos=n,g=f,c=1,n=p
काष्ठा काष्ठा pos=n,g=f,c=1,n=p
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
pos=i
दिना दिन pos=n,g=m,c=1,n=p
नाड्यः नाडी pos=n,g=f,c=1,n=p
क्षणा क्षण pos=n,g=m,c=1,n=p
लवाः लव pos=n,g=m,c=1,n=p
पक्षा पक्ष pos=n,g=m,c=1,n=p
मासाः मास pos=n,g=m,c=1,n=p
pos=i
ऋतवः ऋतु pos=n,g=m,c=1,n=p
तुल्याः तुल्य pos=a,g=m,c=1,n=p
संवत्सराणि संवत्सर pos=n,g=n,c=1,n=p
pos=i