Original

नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः ।प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥ २ ॥

Segmented

न अति गाधे जल-स्थाये सुहृदः शकुलाः त्रयः प्रभू-मत्स्ये कौन्तेय बभूवुः सहचारिणः

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
गाधे गाध pos=a,g=m,c=7,n=s
जल जल pos=n,comp=y
स्थाये स्थाय pos=n,g=m,c=7,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
शकुलाः शकुल pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
प्रभू प्रभू pos=va,comp=y,f=part
मत्स्ये मत्स्य pos=n,g=m,c=7,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
सहचारिणः सहचारिन् pos=a,g=m,c=1,n=p