Original

अनागतविधानं तु यो नरः कुरुते क्षमम् ।श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ ॥ १९ ॥

Segmented

अनागत-विधानम् तु यो नरः कुरुते क्षमम् श्रेयः प्राप्नोति सो ऽत्यर्थम् दीर्घदर्शी यथा हि असौ

Analysis

Word Lemma Parse
अनागत अनागत pos=a,comp=y
विधानम् विधान pos=n,g=n,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
क्षमम् क्षम pos=a,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
दीर्घदर्शी दीर्घदर्शिन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s