Original

आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।स संशयमवाप्नोति यथा संप्रतिपत्तिमान् ॥ १८ ॥

Segmented

आदौ न कुरुते श्रेयः कुशलो अस्मि इति यः पुमान् स संशयम् अवाप्नोति यथा संप्रतिपत्तिमान्

Analysis

Word Lemma Parse
आदौ आदि pos=n,g=m,c=7,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
संप्रतिपत्तिमान् संप्रतिपत्तिमत् pos=a,g=m,c=1,n=s