Original

एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते ।स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥ १७ ॥

Segmented

एवम् प्राप्ततमम् कालम् यो मोहात् न अवबुध्यते स विनश्यति वै क्षिप्रम् दीर्घसूत्रो यथा झषः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्राप्ततमम् प्राप्ततम pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat
वै वै pos=i
क्षिप्रम् क्षिप्रम् pos=i
दीर्घसूत्रो दीर्घसूत्र pos=a,g=m,c=1,n=s
यथा यथा pos=i
झषः झष pos=n,g=m,c=1,n=s