Original

दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः ।मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥ १६ ॥

Segmented

दीर्घसूत्रः तु मन्द-आत्मा हीन-बुद्धिः अचेतनः मरणम् प्राप्तः मूढः यथा एव उपहत-इन्द्रियः

Analysis

Word Lemma Parse
दीर्घसूत्रः दीर्घसूत्र pos=a,g=m,c=1,n=s
तु तु pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हीन हा pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अचेतनः अचेतन pos=a,g=m,c=1,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
एव एव pos=i
उपहत उपहन् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s