Original

ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले ।त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं संप्रतिपत्तिमान् ॥ १५ ॥

Segmented

ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले त्यक्त्वा रज्जुम् विमुक्तो अभूत् शीघ्रम् संप्रतिपत्तिमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रक्षाल्यमानेषु प्रक्षालय् pos=va,g=m,c=7,n=p,f=part
मत्स्येषु मत्स्य pos=n,g=m,c=7,n=p
विमले विमल pos=a,g=n,c=7,n=s
जले जल pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
रज्जुम् रज्जु pos=n,g=f,c=2,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
शीघ्रम् शीघ्रम् pos=i
संप्रतिपत्तिमान् संप्रतिपत्तिमत् pos=a,g=m,c=1,n=s