Original

ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः ।सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति ॥ १४ ॥

Segmented

ग्रस्तम् एव तद् उद्दानम् गृहीत्वा आस्त तथा एव सः सर्वान् एव तु तान् तत्र ते विदुः ग्रथिता इति

Analysis

Word Lemma Parse
ग्रस्तम् ग्रस् pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
उद्दानम् उद्दान pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
आस्त आस् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
ग्रथिता ग्रन्थ् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i