Original

उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः ।प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् ॥ १३ ॥

Segmented

उद्दानम् क्रियमाणम् च मत्स्यानाम् वीक्ष्य रज्जुभिः प्रविश्य अन्तरम् अन्येषाम् अग्रसत् प्रतिपत्तिमान्

Analysis

Word Lemma Parse
उद्दानम् उद्दान pos=n,g=n,c=2,n=s
क्रियमाणम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
वीक्ष्य वीक्ष् pos=vi
रज्जुभिः रज्जु pos=n,g=f,c=3,n=p
प्रविश्य प्रविश् pos=vi
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
प्रतिपत्तिमान् प्रतिपत्तिमत् pos=a,g=m,c=1,n=s