Original

विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये ।अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः ॥ १२ ॥

Segmented

विलोड्यमाने तस्मिन् तु स्रुत-तोये जलाशये अगच्छद् ग्रहणम् तत्र दीर्घसूत्रः सह अपरैः

Analysis

Word Lemma Parse
विलोड्यमाने विलोडय् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
स्रुत स्रु pos=va,comp=y,f=part
तोये तोय pos=n,g=m,c=7,n=s
जलाशये जलाशय pos=n,g=m,c=7,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
दीर्घसूत्रः दीर्घसूत्र pos=a,g=m,c=1,n=s
सह सह pos=i
अपरैः अपर pos=n,g=m,c=3,n=p