Original

ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् ।बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥ ११ ॥

Segmented

ततः प्रस्रु-तोयम् तम् समीक्ष्य सलिलाशयम् बबन्धुः विविधैः योगैः मत्स्यान् मत्स्य-उपजीविनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रस्रु प्रस्रु pos=va,comp=y,f=part
तोयम् तोय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
सलिलाशयम् सलिलाशय pos=n,g=m,c=2,n=s
बबन्धुः बन्ध् pos=v,p=3,n=p,l=lit
विविधैः विविध pos=a,g=m,c=3,n=p
योगैः योग pos=n,g=m,c=3,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
मत्स्य मत्स्य pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p