Original

भीष्म उवाच ।अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् ।दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये ॥ १ ॥

Segmented

भीष्म उवाच अत्र एव च इदम् अव्यग्रः शृणु आख्यानम् अनुत्तमम् दीर्घसूत्रम् समाश्रित्य कार्य-अकार्य-विनिश्चये

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
एव एव pos=i
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
दीर्घसूत्रम् दीर्घसूत्र pos=a,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s