Original

यथैव दंशमशकं यथा चाण्डपिपीलिकम् ।सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते ॥ ९ ॥

Segmented

यथा एव दंश-मशकम् यथा च अण्ड-पिपीलिकम् सा एव वृत्तिः अयज्ञेषु तथा धर्मो विधीयते

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
दंश दंश pos=n,comp=y
मशकम् मशक pos=n,g=m,c=2,n=s
यथा यथा pos=i
pos=i
अण्ड अण्ड pos=n,comp=y
पिपीलिकम् पिपीलिक pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अयज्ञेषु अयज्ञ pos=n,g=m,c=7,n=p
तथा तथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat