Original

हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः ।न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः ॥ ६ ॥

Segmented

हरेत् तद् द्रविणम् राजन् धार्मिकः पृथिवीपतिः न हि तत् प्रीणयेल् लोकान् न कोशम् तद्विधम् नृपः

Analysis

Word Lemma Parse
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
द्रविणम् द्रविण pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्रीणयेल् प्रीणय् pos=v,p=3,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
तद्विधम् तद्विध pos=a,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s