Original

यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति ।आनन्तिकां तां धनितामाहुर्वेदविदो जनाः ॥ ५ ॥

Segmented

यो वै न देवान् न पितॄन् न मर्त्यान् हविषा अर्चति आनन्तिकाम् ताम् धनि-ताम् आहुः वेद-विदः जनाः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
मर्त्यान् मर्त्य pos=n,g=m,c=2,n=p
हविषा हविस् pos=n,g=n,c=3,n=s
अर्चति अर्च् pos=v,p=3,n=s,l=lat
आनन्तिकाम् आनन्तिक pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
धनि धनिन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p